A 447-20 Tulāpuruṣadāna
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 447/20
Title: Tulāpuruṣadāna
Dimensions: 24.2 x 8.7 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/667
Remarks:
Reel No. A 447-20 Inventory No. 79167
Title Tulāpuruṣadāna
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.2 x 8.7 cm
Folios 16
Lines per Folio 7
Foliation figures in both margins on verso
Place of Deposit NAK
Accession No. 4/667
Manuscript Features
On the cover-leaf is written the title tulāpuruṣadānavidhiḥ
Excerpts
Beginning
oṃ namaś candrārddhadhāriṇe ||
atha tulādy ārohaṇaṃ ||
cakranirmmāṇottaraṃ madhye prācyāṃ tathā pratīcyāṃ aṅguladvayādhika ekahastamitaṃ vediprāntaṃ tyaktvā daśāṅgulañ caturasraṃ hastadvayagabhīraṃ khātadvayaṃ vidhāya tatra vilvādinirmmitā saptahastadīrghā ṛjudaśāṅgulacaturasrāv uparihastamātraṃ tyaktvā kṛtacaturasre caturaṃgulavedhau sāgaramate pi. tatraiva saptadvayor vedhaḥ uttaraṅgan tṛcaturasram eva. (fol. 1v1–3)
End
indreṇedaṃ purā dattam adhirājyāptaye varaṃ. |
sarvapāpapraṇāśāya sarvapuṇyavivṛddhaye. ||
mahādānātidānānām iha dānam anuttamam |
akṣayyaphaladaṃ śreṣṭhaṃ dātṛṇāṃ śreyavarddham |
yatpāpaṃ svakule jātaiḥ trisaptapuruṣāiḥ kṛtaṃ |
tat sarvan naśyati kṣipram agnau tūlaṃ yathā tathā |
anāmayaṃ sthānam avāpya devair
alaṃghanīyam sukṛtaṃ hiraṇyaiḥ ||
suvarṇasteyāt parimuktapāpo
divīndravad rājati sūryyaloke ||
tanveti. yadi yajamāno nirddhanaḥ syāt tadā tāmrādibhir ddhātubhis saha vastrais saha vā lavaṇādivībhatsair vā tulanīyam ity arthaḥ (fol. 15v7–16r4)
Colophon
iti tulāpuruṣadānaṃ samāptam iti. || || || || gīḥ kalyāṇaṃ kurutāt || śubham (fol. 16r5)
Microfilm Details
Reel No. A 447/20
Date of Filming 20-11-1972
Exposures 19
Used Copy Kathmandu
Type of Film positive
Catalogued by AP
Date 12-11-2009
Bibliography