A 447-20 Tulāpuruṣadāna

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 447/20
Title: Tulāpuruṣadāna
Dimensions: 24.2 x 8.7 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/667
Remarks:


Reel No. A 447-20 Inventory No. 79167

Title Tulāpuruṣadāna

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.2 x 8.7 cm

Folios 16

Lines per Folio 7

Foliation figures in both margins on verso

Place of Deposit NAK

Accession No. 4/667

Manuscript Features

On the cover-leaf is written the title tulāpuruṣadānavidhiḥ

Excerpts

Beginning

oṃ namaś candrārddhadhāriṇe ||

atha tulādy ārohaṇaṃ ||

cakranirmmāṇottaraṃ madhye prācyāṃ tathā pratīcyāṃ aṅguladvayādhika ekahastamitaṃ vediprāntaṃ tyaktvā daśāṅgulañ caturasraṃ hastadvayagabhīraṃ khātadvayaṃ vidhāya tatra vilvādinirmmitā saptahastadīrghā ṛjudaśāṅgulacaturasrāv uparihastamātraṃ tyaktvā kṛtacaturasre caturaṃgulavedhau sāgaramate pi. tatraiva saptadvayor vedhaḥ uttaraṅgan tṛcaturasram eva. (fol. 1v1–3)

End

indreṇedaṃ purā dattam adhirājyāptaye varaṃ. |

sarvapāpapraṇāśāya sarvapuṇyavivṛddhaye. ||

mahādānātidānānām iha dānam anuttamam |

akṣayyaphaladaṃ śreṣṭhaṃ dātṛṇāṃ śreyavarddham |

yatpāpaṃ svakule jātaiḥ trisaptapuruṣāiḥ kṛtaṃ |

tat sarvan naśyati kṣipram agnau tūlaṃ yathā tathā |

anāmayaṃ sthānam avāpya devair

alaṃghanīyam sukṛtaṃ hiraṇyaiḥ ||

suvarṇasteyāt parimuktapāpo

divīndravad rājati sūryyaloke ||

tanveti. yadi yajamāno nirddhanaḥ syāt tadā tāmrādibhir ddhātubhis saha vastrais saha vā lavaṇādivībhatsair vā tulanīyam ity arthaḥ (fol. 15v7–16r4)

Colophon

iti tulāpuruṣadānaṃ samāptam iti. || || || || gīḥ kalyāṇaṃ kurutāt || śubham (fol. 16r5)

Microfilm Details

Reel No. A 447/20

Date of Filming 20-11-1972

Exposures 19

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 12-11-2009

Bibliography